Declension table of ?ceṣṭāpṛthaktvanivartin

Deva

MasculineSingularDualPlural
Nominativeceṣṭāpṛthaktvanivartī ceṣṭāpṛthaktvanivartinau ceṣṭāpṛthaktvanivartinaḥ
Vocativeceṣṭāpṛthaktvanivartin ceṣṭāpṛthaktvanivartinau ceṣṭāpṛthaktvanivartinaḥ
Accusativeceṣṭāpṛthaktvanivartinam ceṣṭāpṛthaktvanivartinau ceṣṭāpṛthaktvanivartinaḥ
Instrumentalceṣṭāpṛthaktvanivartinā ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhiḥ
Dativeceṣṭāpṛthaktvanivartine ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhyaḥ
Ablativeceṣṭāpṛthaktvanivartinaḥ ceṣṭāpṛthaktvanivartibhyām ceṣṭāpṛthaktvanivartibhyaḥ
Genitiveceṣṭāpṛthaktvanivartinaḥ ceṣṭāpṛthaktvanivartinoḥ ceṣṭāpṛthaktvanivartinām
Locativeceṣṭāpṛthaktvanivartini ceṣṭāpṛthaktvanivartinoḥ ceṣṭāpṛthaktvanivartiṣu

Compound ceṣṭāpṛthaktvanivarti -

Adverb -ceṣṭāpṛthaktvanivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria