Declension table of ?ceṣṭānirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeceṣṭānirūpaṇam ceṣṭānirūpaṇe ceṣṭānirūpaṇāni
Vocativeceṣṭānirūpaṇa ceṣṭānirūpaṇe ceṣṭānirūpaṇāni
Accusativeceṣṭānirūpaṇam ceṣṭānirūpaṇe ceṣṭānirūpaṇāni
Instrumentalceṣṭānirūpaṇena ceṣṭānirūpaṇābhyām ceṣṭānirūpaṇaiḥ
Dativeceṣṭānirūpaṇāya ceṣṭānirūpaṇābhyām ceṣṭānirūpaṇebhyaḥ
Ablativeceṣṭānirūpaṇāt ceṣṭānirūpaṇābhyām ceṣṭānirūpaṇebhyaḥ
Genitiveceṣṭānirūpaṇasya ceṣṭānirūpaṇayoḥ ceṣṭānirūpaṇānām
Locativeceṣṭānirūpaṇe ceṣṭānirūpaṇayoḥ ceṣṭānirūpaṇeṣu

Compound ceṣṭānirūpaṇa -

Adverb -ceṣṭānirūpaṇam -ceṣṭānirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria