Declension table of ?ceṣṭānāśa

Deva

MasculineSingularDualPlural
Nominativeceṣṭānāśaḥ ceṣṭānāśau ceṣṭānāśāḥ
Vocativeceṣṭānāśa ceṣṭānāśau ceṣṭānāśāḥ
Accusativeceṣṭānāśam ceṣṭānāśau ceṣṭānāśān
Instrumentalceṣṭānāśena ceṣṭānāśābhyām ceṣṭānāśaiḥ ceṣṭānāśebhiḥ
Dativeceṣṭānāśāya ceṣṭānāśābhyām ceṣṭānāśebhyaḥ
Ablativeceṣṭānāśāt ceṣṭānāśābhyām ceṣṭānāśebhyaḥ
Genitiveceṣṭānāśasya ceṣṭānāśayoḥ ceṣṭānāśānām
Locativeceṣṭānāśe ceṣṭānāśayoḥ ceṣṭānāśeṣu

Compound ceṣṭānāśa -

Adverb -ceṣṭānāśam -ceṣṭānāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria