Declension table of ceṣṭa

Deva

MasculineSingularDualPlural
Nominativeceṣṭaḥ ceṣṭau ceṣṭāḥ
Vocativeceṣṭa ceṣṭau ceṣṭāḥ
Accusativeceṣṭam ceṣṭau ceṣṭān
Instrumentalceṣṭena ceṣṭābhyām ceṣṭaiḥ
Dativeceṣṭāya ceṣṭābhyām ceṣṭebhyaḥ
Ablativeceṣṭāt ceṣṭābhyām ceṣṭebhyaḥ
Genitiveceṣṭasya ceṣṭayoḥ ceṣṭānām
Locativeceṣṭe ceṣṭayoḥ ceṣṭeṣu

Compound ceṣṭa -

Adverb -ceṣṭam -ceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria