Declension table of ?cañcūryamāṇā

Deva

FeminineSingularDualPlural
Nominativecañcūryamāṇā cañcūryamāṇe cañcūryamāṇāḥ
Vocativecañcūryamāṇe cañcūryamāṇe cañcūryamāṇāḥ
Accusativecañcūryamāṇām cañcūryamāṇe cañcūryamāṇāḥ
Instrumentalcañcūryamāṇayā cañcūryamāṇābhyām cañcūryamāṇābhiḥ
Dativecañcūryamāṇāyai cañcūryamāṇābhyām cañcūryamāṇābhyaḥ
Ablativecañcūryamāṇāyāḥ cañcūryamāṇābhyām cañcūryamāṇābhyaḥ
Genitivecañcūryamāṇāyāḥ cañcūryamāṇayoḥ cañcūryamāṇānām
Locativecañcūryamāṇāyām cañcūryamāṇayoḥ cañcūryamāṇāsu

Adverb -cañcūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria