Declension table of ?cañcutā

Deva

FeminineSingularDualPlural
Nominativecañcutā cañcute cañcutāḥ
Vocativecañcute cañcute cañcutāḥ
Accusativecañcutām cañcute cañcutāḥ
Instrumentalcañcutayā cañcutābhyām cañcutābhiḥ
Dativecañcutāyai cañcutābhyām cañcutābhyaḥ
Ablativecañcutāyāḥ cañcutābhyām cañcutābhyaḥ
Genitivecañcutāyāḥ cañcutayoḥ cañcutānām
Locativecañcutāyām cañcutayoḥ cañcutāsu

Adverb -cañcutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria