Declension table of ?cañcusūci

Deva

MasculineSingularDualPlural
Nominativecañcusūciḥ cañcusūcī cañcusūcayaḥ
Vocativecañcusūce cañcusūcī cañcusūcayaḥ
Accusativecañcusūcim cañcusūcī cañcusūcīn
Instrumentalcañcusūcinā cañcusūcibhyām cañcusūcibhiḥ
Dativecañcusūcaye cañcusūcibhyām cañcusūcibhyaḥ
Ablativecañcusūceḥ cañcusūcibhyām cañcusūcibhyaḥ
Genitivecañcusūceḥ cañcusūcyoḥ cañcusūcīnām
Locativecañcusūcau cañcusūcyoḥ cañcusūciṣu

Compound cañcusūci -

Adverb -cañcusūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria