Declension table of ?cañcumat

Deva

MasculineSingularDualPlural
Nominativecañcumān cañcumantau cañcumantaḥ
Vocativecañcuman cañcumantau cañcumantaḥ
Accusativecañcumantam cañcumantau cañcumataḥ
Instrumentalcañcumatā cañcumadbhyām cañcumadbhiḥ
Dativecañcumate cañcumadbhyām cañcumadbhyaḥ
Ablativecañcumataḥ cañcumadbhyām cañcumadbhyaḥ
Genitivecañcumataḥ cañcumatoḥ cañcumatām
Locativecañcumati cañcumatoḥ cañcumatsu

Compound cañcumat -

Adverb -cañcumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria