Declension table of ?cañcatpuṭa

Deva

MasculineSingularDualPlural
Nominativecañcatpuṭaḥ cañcatpuṭau cañcatpuṭāḥ
Vocativecañcatpuṭa cañcatpuṭau cañcatpuṭāḥ
Accusativecañcatpuṭam cañcatpuṭau cañcatpuṭān
Instrumentalcañcatpuṭena cañcatpuṭābhyām cañcatpuṭaiḥ cañcatpuṭebhiḥ
Dativecañcatpuṭāya cañcatpuṭābhyām cañcatpuṭebhyaḥ
Ablativecañcatpuṭāt cañcatpuṭābhyām cañcatpuṭebhyaḥ
Genitivecañcatpuṭasya cañcatpuṭayoḥ cañcatpuṭānām
Locativecañcatpuṭe cañcatpuṭayoḥ cañcatpuṭeṣu

Compound cañcatpuṭa -

Adverb -cañcatpuṭam -cañcatpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria