Declension table of ?cañcarīkāvalī

Deva

FeminineSingularDualPlural
Nominativecañcarīkāvalī cañcarīkāvalyau cañcarīkāvalyaḥ
Vocativecañcarīkāvali cañcarīkāvalyau cañcarīkāvalyaḥ
Accusativecañcarīkāvalīm cañcarīkāvalyau cañcarīkāvalīḥ
Instrumentalcañcarīkāvalyā cañcarīkāvalībhyām cañcarīkāvalībhiḥ
Dativecañcarīkāvalyai cañcarīkāvalībhyām cañcarīkāvalībhyaḥ
Ablativecañcarīkāvalyāḥ cañcarīkāvalībhyām cañcarīkāvalībhyaḥ
Genitivecañcarīkāvalyāḥ cañcarīkāvalyoḥ cañcarīkāvalīnām
Locativecañcarīkāvalyām cañcarīkāvalyoḥ cañcarīkāvalīṣu

Compound cañcarīkāvali - cañcarīkāvalī -

Adverb -cañcarīkāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria