Declension table of ?cañcarīka

Deva

MasculineSingularDualPlural
Nominativecañcarīkaḥ cañcarīkau cañcarīkāḥ
Vocativecañcarīka cañcarīkau cañcarīkāḥ
Accusativecañcarīkam cañcarīkau cañcarīkān
Instrumentalcañcarīkeṇa cañcarīkābhyām cañcarīkaiḥ cañcarīkebhiḥ
Dativecañcarīkāya cañcarīkābhyām cañcarīkebhyaḥ
Ablativecañcarīkāt cañcarīkābhyām cañcarīkebhyaḥ
Genitivecañcarīkasya cañcarīkayoḥ cañcarīkāṇām
Locativecañcarīke cañcarīkayoḥ cañcarīkeṣu

Compound cañcarīka -

Adverb -cañcarīkam -cañcarīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria