Declension table of ?cañcarī

Deva

FeminineSingularDualPlural
Nominativecañcarī cañcaryau cañcaryaḥ
Vocativecañcari cañcaryau cañcaryaḥ
Accusativecañcarīm cañcaryau cañcarīḥ
Instrumentalcañcaryā cañcarībhyām cañcarībhiḥ
Dativecañcaryai cañcarībhyām cañcarībhyaḥ
Ablativecañcaryāḥ cañcarībhyām cañcarībhyaḥ
Genitivecañcaryāḥ cañcaryoḥ cañcarīṇām
Locativecañcaryām cañcaryoḥ cañcarīṣu

Compound cañcari - cañcarī -

Adverb -cañcari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria