Declension table of ?cañcalita

Deva

NeuterSingularDualPlural
Nominativecañcalitam cañcalite cañcalitāni
Vocativecañcalita cañcalite cañcalitāni
Accusativecañcalitam cañcalite cañcalitāni
Instrumentalcañcalitena cañcalitābhyām cañcalitaiḥ
Dativecañcalitāya cañcalitābhyām cañcalitebhyaḥ
Ablativecañcalitāt cañcalitābhyām cañcalitebhyaḥ
Genitivecañcalitasya cañcalitayoḥ cañcalitānām
Locativecañcalite cañcalitayoḥ cañcaliteṣu

Compound cañcalita -

Adverb -cañcalitam -cañcalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria