Declension table of ?cañcalita

Deva

MasculineSingularDualPlural
Nominativecañcalitaḥ cañcalitau cañcalitāḥ
Vocativecañcalita cañcalitau cañcalitāḥ
Accusativecañcalitam cañcalitau cañcalitān
Instrumentalcañcalitena cañcalitābhyām cañcalitaiḥ cañcalitebhiḥ
Dativecañcalitāya cañcalitābhyām cañcalitebhyaḥ
Ablativecañcalitāt cañcalitābhyām cañcalitebhyaḥ
Genitivecañcalitasya cañcalitayoḥ cañcalitānām
Locativecañcalite cañcalitayoḥ cañcaliteṣu

Compound cañcalita -

Adverb -cañcalitam -cañcalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria