Declension table of ?cañcalī

Deva

FeminineSingularDualPlural
Nominativecañcalī cañcalyau cañcalyaḥ
Vocativecañcali cañcalyau cañcalyaḥ
Accusativecañcalīm cañcalyau cañcalīḥ
Instrumentalcañcalyā cañcalībhyām cañcalībhiḥ
Dativecañcalyai cañcalībhyām cañcalībhyaḥ
Ablativecañcalyāḥ cañcalībhyām cañcalībhyaḥ
Genitivecañcalyāḥ cañcalyoḥ cañcalīnām
Locativecañcalyām cañcalyoḥ cañcalīṣu

Compound cañcali - cañcalī -

Adverb -cañcali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria