Declension table of ?cañcalatara

Deva

NeuterSingularDualPlural
Nominativecañcalataram cañcalatare cañcalatarāṇi
Vocativecañcalatara cañcalatare cañcalatarāṇi
Accusativecañcalataram cañcalatare cañcalatarāṇi
Instrumentalcañcalatareṇa cañcalatarābhyām cañcalataraiḥ
Dativecañcalatarāya cañcalatarābhyām cañcalatarebhyaḥ
Ablativecañcalatarāt cañcalatarābhyām cañcalatarebhyaḥ
Genitivecañcalatarasya cañcalatarayoḥ cañcalatarāṇām
Locativecañcalatare cañcalatarayoḥ cañcalatareṣu

Compound cañcalatara -

Adverb -cañcalataram -cañcalatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria