Declension table of cañcalatā

Deva

FeminineSingularDualPlural
Nominativecañcalatā cañcalate cañcalatāḥ
Vocativecañcalate cañcalate cañcalatāḥ
Accusativecañcalatām cañcalate cañcalatāḥ
Instrumentalcañcalatayā cañcalatābhyām cañcalatābhiḥ
Dativecañcalatāyai cañcalatābhyām cañcalatābhyaḥ
Ablativecañcalatāyāḥ cañcalatābhyām cañcalatābhyaḥ
Genitivecañcalatāyāḥ cañcalatayoḥ cañcalatānām
Locativecañcalatāyām cañcalatayoḥ cañcalatāsu

Adverb -cañcalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria