Declension table of ?cañcalahṛdayā

Deva

FeminineSingularDualPlural
Nominativecañcalahṛdayā cañcalahṛdaye cañcalahṛdayāḥ
Vocativecañcalahṛdaye cañcalahṛdaye cañcalahṛdayāḥ
Accusativecañcalahṛdayām cañcalahṛdaye cañcalahṛdayāḥ
Instrumentalcañcalahṛdayayā cañcalahṛdayābhyām cañcalahṛdayābhiḥ
Dativecañcalahṛdayāyai cañcalahṛdayābhyām cañcalahṛdayābhyaḥ
Ablativecañcalahṛdayāyāḥ cañcalahṛdayābhyām cañcalahṛdayābhyaḥ
Genitivecañcalahṛdayāyāḥ cañcalahṛdayayoḥ cañcalahṛdayānām
Locativecañcalahṛdayāyām cañcalahṛdayayoḥ cañcalahṛdayāsu

Adverb -cañcalahṛdayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria