Declension table of ?cañcalākhya

Deva

MasculineSingularDualPlural
Nominativecañcalākhyaḥ cañcalākhyau cañcalākhyāḥ
Vocativecañcalākhya cañcalākhyau cañcalākhyāḥ
Accusativecañcalākhyam cañcalākhyau cañcalākhyān
Instrumentalcañcalākhyena cañcalākhyābhyām cañcalākhyaiḥ cañcalākhyebhiḥ
Dativecañcalākhyāya cañcalākhyābhyām cañcalākhyebhyaḥ
Ablativecañcalākhyāt cañcalākhyābhyām cañcalākhyebhyaḥ
Genitivecañcalākhyasya cañcalākhyayoḥ cañcalākhyānām
Locativecañcalākhye cañcalākhyayoḥ cañcalākhyeṣu

Compound cañcalākhya -

Adverb -cañcalākhyam -cañcalākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria