Declension table of ?cañcalākṣikā

Deva

FeminineSingularDualPlural
Nominativecañcalākṣikā cañcalākṣike cañcalākṣikāḥ
Vocativecañcalākṣike cañcalākṣike cañcalākṣikāḥ
Accusativecañcalākṣikām cañcalākṣike cañcalākṣikāḥ
Instrumentalcañcalākṣikayā cañcalākṣikābhyām cañcalākṣikābhiḥ
Dativecañcalākṣikāyai cañcalākṣikābhyām cañcalākṣikābhyaḥ
Ablativecañcalākṣikāyāḥ cañcalākṣikābhyām cañcalākṣikābhyaḥ
Genitivecañcalākṣikāyāḥ cañcalākṣikayoḥ cañcalākṣikāṇām
Locativecañcalākṣikāyām cañcalākṣikayoḥ cañcalākṣikāsu

Adverb -cañcalākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria