Declension table of ?cañcāpuruṣa

Deva

MasculineSingularDualPlural
Nominativecañcāpuruṣaḥ cañcāpuruṣau cañcāpuruṣāḥ
Vocativecañcāpuruṣa cañcāpuruṣau cañcāpuruṣāḥ
Accusativecañcāpuruṣam cañcāpuruṣau cañcāpuruṣān
Instrumentalcañcāpuruṣeṇa cañcāpuruṣābhyām cañcāpuruṣaiḥ cañcāpuruṣebhiḥ
Dativecañcāpuruṣāya cañcāpuruṣābhyām cañcāpuruṣebhyaḥ
Ablativecañcāpuruṣāt cañcāpuruṣābhyām cañcāpuruṣebhyaḥ
Genitivecañcāpuruṣasya cañcāpuruṣayoḥ cañcāpuruṣāṇām
Locativecañcāpuruṣe cañcāpuruṣayoḥ cañcāpuruṣeṣu

Compound cañcāpuruṣa -

Adverb -cañcāpuruṣam -cañcāpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria