Declension table of ?cavyaphala

Deva

MasculineSingularDualPlural
Nominativecavyaphalaḥ cavyaphalau cavyaphalāḥ
Vocativecavyaphala cavyaphalau cavyaphalāḥ
Accusativecavyaphalam cavyaphalau cavyaphalān
Instrumentalcavyaphalena cavyaphalābhyām cavyaphalaiḥ cavyaphalebhiḥ
Dativecavyaphalāya cavyaphalābhyām cavyaphalebhyaḥ
Ablativecavyaphalāt cavyaphalābhyām cavyaphalebhyaḥ
Genitivecavyaphalasya cavyaphalayoḥ cavyaphalānām
Locativecavyaphale cavyaphalayoḥ cavyaphaleṣu

Compound cavyaphala -

Adverb -cavyaphalam -cavyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria