Declension table of cavika

Deva

NeuterSingularDualPlural
Nominativecavikam cavike cavikāni
Vocativecavika cavike cavikāni
Accusativecavikam cavike cavikāni
Instrumentalcavikena cavikābhyām cavikaiḥ
Dativecavikāya cavikābhyām cavikebhyaḥ
Ablativecavikāt cavikābhyām cavikebhyaḥ
Genitivecavikasya cavikayoḥ cavikānām
Locativecavike cavikayoḥ cavikeṣu

Compound cavika -

Adverb -cavikam -cavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria