Declension table of cavī

Deva

FeminineSingularDualPlural
Nominativecavī cavyau cavyaḥ
Vocativecavi cavyau cavyaḥ
Accusativecavīm cavyau cavīḥ
Instrumentalcavyā cavībhyām cavībhiḥ
Dativecavyai cavībhyām cavībhyaḥ
Ablativecavyāḥ cavībhyām cavībhyaḥ
Genitivecavyāḥ cavyoḥ cavīnām
Locativecavyām cavyoḥ cavīṣu

Compound cavi - cavī -

Adverb -cavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria