Declension table of ?cavana

Deva

NeuterSingularDualPlural
Nominativecavanam cavane cavanāni
Vocativecavana cavane cavanāni
Accusativecavanam cavane cavanāni
Instrumentalcavanena cavanābhyām cavanaiḥ
Dativecavanāya cavanābhyām cavanebhyaḥ
Ablativecavanāt cavanābhyām cavanebhyaḥ
Genitivecavanasya cavanayoḥ cavanānām
Locativecavane cavanayoḥ cavaneṣu

Compound cavana -

Adverb -cavanam -cavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria