Declension table of ?cauryārjitā

Deva

FeminineSingularDualPlural
Nominativecauryārjitā cauryārjite cauryārjitāḥ
Vocativecauryārjite cauryārjite cauryārjitāḥ
Accusativecauryārjitām cauryārjite cauryārjitāḥ
Instrumentalcauryārjitayā cauryārjitābhyām cauryārjitābhiḥ
Dativecauryārjitāyai cauryārjitābhyām cauryārjitābhyaḥ
Ablativecauryārjitāyāḥ cauryārjitābhyām cauryārjitābhyaḥ
Genitivecauryārjitāyāḥ cauryārjitayoḥ cauryārjitānām
Locativecauryārjitāyām cauryārjitayoḥ cauryārjitāsu

Adverb -cauryārjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria