Declension table of ?caurībhūtā

Deva

FeminineSingularDualPlural
Nominativecaurībhūtā caurībhūte caurībhūtāḥ
Vocativecaurībhūte caurībhūte caurībhūtāḥ
Accusativecaurībhūtām caurībhūte caurībhūtāḥ
Instrumentalcaurībhūtayā caurībhūtābhyām caurībhūtābhiḥ
Dativecaurībhūtāyai caurībhūtābhyām caurībhūtābhyaḥ
Ablativecaurībhūtāyāḥ caurībhūtābhyām caurībhūtābhyaḥ
Genitivecaurībhūtāyāḥ caurībhūtayoḥ caurībhūtānām
Locativecaurībhūtāyām caurībhūtayoḥ caurībhūtāsu

Adverb -caurībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria