Declension table of ?caurībhūta

Deva

MasculineSingularDualPlural
Nominativecaurībhūtaḥ caurībhūtau caurībhūtāḥ
Vocativecaurībhūta caurībhūtau caurībhūtāḥ
Accusativecaurībhūtam caurībhūtau caurībhūtān
Instrumentalcaurībhūtena caurībhūtābhyām caurībhūtaiḥ caurībhūtebhiḥ
Dativecaurībhūtāya caurībhūtābhyām caurībhūtebhyaḥ
Ablativecaurībhūtāt caurībhūtābhyām caurībhūtebhyaḥ
Genitivecaurībhūtasya caurībhūtayoḥ caurībhūtānām
Locativecaurībhūte caurībhūtayoḥ caurībhūteṣu

Compound caurībhūta -

Adverb -caurībhūtam -caurībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria