Declension table of ?caurapuṣpauṣadhi

Deva

FeminineSingularDualPlural
Nominativecaurapuṣpauṣadhiḥ caurapuṣpauṣadhī caurapuṣpauṣadhayaḥ
Vocativecaurapuṣpauṣadhe caurapuṣpauṣadhī caurapuṣpauṣadhayaḥ
Accusativecaurapuṣpauṣadhim caurapuṣpauṣadhī caurapuṣpauṣadhīḥ
Instrumentalcaurapuṣpauṣadhyā caurapuṣpauṣadhibhyām caurapuṣpauṣadhibhiḥ
Dativecaurapuṣpauṣadhyai caurapuṣpauṣadhaye caurapuṣpauṣadhibhyām caurapuṣpauṣadhibhyaḥ
Ablativecaurapuṣpauṣadhyāḥ caurapuṣpauṣadheḥ caurapuṣpauṣadhibhyām caurapuṣpauṣadhibhyaḥ
Genitivecaurapuṣpauṣadhyāḥ caurapuṣpauṣadheḥ caurapuṣpauṣadhyoḥ caurapuṣpauṣadhīnām
Locativecaurapuṣpauṣadhyām caurapuṣpauṣadhau caurapuṣpauṣadhyoḥ caurapuṣpauṣadhiṣu

Compound caurapuṣpauṣadhi -

Adverb -caurapuṣpauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria