Declension table of ?caurahṛta

Deva

MasculineSingularDualPlural
Nominativecaurahṛtaḥ caurahṛtau caurahṛtāḥ
Vocativecaurahṛta caurahṛtau caurahṛtāḥ
Accusativecaurahṛtam caurahṛtau caurahṛtān
Instrumentalcaurahṛtena caurahṛtābhyām caurahṛtaiḥ caurahṛtebhiḥ
Dativecaurahṛtāya caurahṛtābhyām caurahṛtebhyaḥ
Ablativecaurahṛtāt caurahṛtābhyām caurahṛtebhyaḥ
Genitivecaurahṛtasya caurahṛtayoḥ caurahṛtānām
Locativecaurahṛte caurahṛtayoḥ caurahṛteṣu

Compound caurahṛta -

Adverb -caurahṛtam -caurahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria