Declension table of ?caurāpahṛta

Deva

MasculineSingularDualPlural
Nominativecaurāpahṛtaḥ caurāpahṛtau caurāpahṛtāḥ
Vocativecaurāpahṛta caurāpahṛtau caurāpahṛtāḥ
Accusativecaurāpahṛtam caurāpahṛtau caurāpahṛtān
Instrumentalcaurāpahṛtena caurāpahṛtābhyām caurāpahṛtaiḥ caurāpahṛtebhiḥ
Dativecaurāpahṛtāya caurāpahṛtābhyām caurāpahṛtebhyaḥ
Ablativecaurāpahṛtāt caurāpahṛtābhyām caurāpahṛtebhyaḥ
Genitivecaurāpahṛtasya caurāpahṛtayoḥ caurāpahṛtānām
Locativecaurāpahṛte caurāpahṛtayoḥ caurāpahṛteṣu

Compound caurāpahṛta -

Adverb -caurāpahṛtam -caurāpahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria