Declension table of ?caukṣya

Deva

MasculineSingularDualPlural
Nominativecaukṣyaḥ caukṣyau caukṣyāḥ
Vocativecaukṣya caukṣyau caukṣyāḥ
Accusativecaukṣyam caukṣyau caukṣyān
Instrumentalcaukṣyeṇa caukṣyābhyām caukṣyaiḥ caukṣyebhiḥ
Dativecaukṣyāya caukṣyābhyām caukṣyebhyaḥ
Ablativecaukṣyāt caukṣyābhyām caukṣyebhyaḥ
Genitivecaukṣyasya caukṣyayoḥ caukṣyāṇām
Locativecaukṣye caukṣyayoḥ caukṣyeṣu

Compound caukṣya -

Adverb -caukṣyam -caukṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria