Declension table of ?caudrāyaṇa

Deva

MasculineSingularDualPlural
Nominativecaudrāyaṇaḥ caudrāyaṇau caudrāyaṇāḥ
Vocativecaudrāyaṇa caudrāyaṇau caudrāyaṇāḥ
Accusativecaudrāyaṇam caudrāyaṇau caudrāyaṇān
Instrumentalcaudrāyaṇena caudrāyaṇābhyām caudrāyaṇaiḥ caudrāyaṇebhiḥ
Dativecaudrāyaṇāya caudrāyaṇābhyām caudrāyaṇebhyaḥ
Ablativecaudrāyaṇāt caudrāyaṇābhyām caudrāyaṇebhyaḥ
Genitivecaudrāyaṇasya caudrāyaṇayoḥ caudrāyaṇānām
Locativecaudrāyaṇe caudrāyaṇayoḥ caudrāyaṇeṣu

Compound caudrāyaṇa -

Adverb -caudrāyaṇam -caudrāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria