Declension table of ?cauṇṭya

Deva

MasculineSingularDualPlural
Nominativecauṇṭyaḥ cauṇṭyau cauṇṭyāḥ
Vocativecauṇṭya cauṇṭyau cauṇṭyāḥ
Accusativecauṇṭyam cauṇṭyau cauṇṭyān
Instrumentalcauṇṭyena cauṇṭyābhyām cauṇṭyaiḥ cauṇṭyebhiḥ
Dativecauṇṭyāya cauṇṭyābhyām cauṇṭyebhyaḥ
Ablativecauṇṭyāt cauṇṭyābhyām cauṇṭyebhyaḥ
Genitivecauṇṭyasya cauṇṭyayoḥ cauṇṭyānām
Locativecauṇṭye cauṇṭyayoḥ cauṇṭyeṣu

Compound cauṇṭya -

Adverb -cauṇṭyam -cauṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria