Declension table of ?cauṇḍarāja

Deva

MasculineSingularDualPlural
Nominativecauṇḍarājaḥ cauṇḍarājau cauṇḍarājāḥ
Vocativecauṇḍarāja cauṇḍarājau cauṇḍarājāḥ
Accusativecauṇḍarājam cauṇḍarājau cauṇḍarājān
Instrumentalcauṇḍarājena cauṇḍarājābhyām cauṇḍarājaiḥ cauṇḍarājebhiḥ
Dativecauṇḍarājāya cauṇḍarājābhyām cauṇḍarājebhyaḥ
Ablativecauṇḍarājāt cauṇḍarājābhyām cauṇḍarājebhyaḥ
Genitivecauṇḍarājasya cauṇḍarājayoḥ cauṇḍarājānām
Locativecauṇḍarāje cauṇḍarājayoḥ cauṇḍarājeṣu

Compound cauṇḍarāja -

Adverb -cauṇḍarājam -cauṇḍarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria