Declension table of ?cauṇḍapa

Deva

MasculineSingularDualPlural
Nominativecauṇḍapaḥ cauṇḍapau cauṇḍapāḥ
Vocativecauṇḍapa cauṇḍapau cauṇḍapāḥ
Accusativecauṇḍapam cauṇḍapau cauṇḍapān
Instrumentalcauṇḍapena cauṇḍapābhyām cauṇḍapaiḥ cauṇḍapebhiḥ
Dativecauṇḍapāya cauṇḍapābhyām cauṇḍapebhyaḥ
Ablativecauṇḍapāt cauṇḍapābhyām cauṇḍapebhyaḥ
Genitivecauṇḍapasya cauṇḍapayoḥ cauṇḍapānām
Locativecauṇḍape cauṇḍapayoḥ cauṇḍapeṣu

Compound cauṇḍapa -

Adverb -cauṇḍapam -cauṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria