Declension table of ?cauṇḍa

Deva

MasculineSingularDualPlural
Nominativecauṇḍaḥ cauṇḍau cauṇḍāḥ
Vocativecauṇḍa cauṇḍau cauṇḍāḥ
Accusativecauṇḍam cauṇḍau cauṇḍān
Instrumentalcauṇḍena cauṇḍābhyām cauṇḍaiḥ cauṇḍebhiḥ
Dativecauṇḍāya cauṇḍābhyām cauṇḍebhyaḥ
Ablativecauṇḍāt cauṇḍābhyām cauṇḍebhyaḥ
Genitivecauṇḍasya cauṇḍayoḥ cauṇḍānām
Locativecauṇḍe cauṇḍayoḥ cauṇḍeṣu

Compound cauṇḍa -

Adverb -cauṇḍam -cauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria