Declension table of ?cauḍāli

Deva

MasculineSingularDualPlural
Nominativecauḍāliḥ cauḍālī cauḍālayaḥ
Vocativecauḍāle cauḍālī cauḍālayaḥ
Accusativecauḍālim cauḍālī cauḍālīn
Instrumentalcauḍālinā cauḍālibhyām cauḍālibhiḥ
Dativecauḍālaye cauḍālibhyām cauḍālibhyaḥ
Ablativecauḍāleḥ cauḍālibhyām cauḍālibhyaḥ
Genitivecauḍāleḥ cauḍālyoḥ cauḍālīnām
Locativecauḍālau cauḍālyoḥ cauḍāliṣu

Compound cauḍāli -

Adverb -cauḍāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria