Declension table of ?catvāriṃśatpada

Deva

MasculineSingularDualPlural
Nominativecatvāriṃśatpadaḥ catvāriṃśatpadau catvāriṃśatpadāḥ
Vocativecatvāriṃśatpada catvāriṃśatpadau catvāriṃśatpadāḥ
Accusativecatvāriṃśatpadam catvāriṃśatpadau catvāriṃśatpadān
Instrumentalcatvāriṃśatpadena catvāriṃśatpadābhyām catvāriṃśatpadaiḥ catvāriṃśatpadebhiḥ
Dativecatvāriṃśatpadāya catvāriṃśatpadābhyām catvāriṃśatpadebhyaḥ
Ablativecatvāriṃśatpadāt catvāriṃśatpadābhyām catvāriṃśatpadebhyaḥ
Genitivecatvāriṃśatpadasya catvāriṃśatpadayoḥ catvāriṃśatpadānām
Locativecatvāriṃśatpade catvāriṃśatpadayoḥ catvāriṃśatpadeṣu

Compound catvāriṃśatpada -

Adverb -catvāriṃśatpadam -catvāriṃśatpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria