Declension table of ?catvāriṃśati

Deva

FeminineSingularDualPlural
Nominativecatvāriṃśatiḥ catvāriṃśatī catvāriṃśatayaḥ
Vocativecatvāriṃśate catvāriṃśatī catvāriṃśatayaḥ
Accusativecatvāriṃśatim catvāriṃśatī catvāriṃśatīḥ
Instrumentalcatvāriṃśatyā catvāriṃśatibhyām catvāriṃśatibhiḥ
Dativecatvāriṃśatyai catvāriṃśataye catvāriṃśatibhyām catvāriṃśatibhyaḥ
Ablativecatvāriṃśatyāḥ catvāriṃśateḥ catvāriṃśatibhyām catvāriṃśatibhyaḥ
Genitivecatvāriṃśatyāḥ catvāriṃśateḥ catvāriṃśatyoḥ catvāriṃśatīnām
Locativecatvāriṃśatyām catvāriṃśatau catvāriṃśatyoḥ catvāriṃśatiṣu

Compound catvāriṃśati -

Adverb -catvāriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria