Declension table of ?catvāriṃśanmānā

Deva

FeminineSingularDualPlural
Nominativecatvāriṃśanmānā catvāriṃśanmāne catvāriṃśanmānāḥ
Vocativecatvāriṃśanmāne catvāriṃśanmāne catvāriṃśanmānāḥ
Accusativecatvāriṃśanmānām catvāriṃśanmāne catvāriṃśanmānāḥ
Instrumentalcatvāriṃśanmānayā catvāriṃśanmānābhyām catvāriṃśanmānābhiḥ
Dativecatvāriṃśanmānāyai catvāriṃśanmānābhyām catvāriṃśanmānābhyaḥ
Ablativecatvāriṃśanmānāyāḥ catvāriṃśanmānābhyām catvāriṃśanmānābhyaḥ
Genitivecatvāriṃśanmānāyāḥ catvāriṃśanmānayoḥ catvāriṃśanmānānām
Locativecatvāriṃśanmānāyām catvāriṃśanmānayoḥ catvāriṃśanmānāsu

Adverb -catvāriṃśanmānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria