Declension table of ?catvāriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativecatvāriṃśadakṣaram catvāriṃśadakṣare catvāriṃśadakṣarāṇi
Vocativecatvāriṃśadakṣara catvāriṃśadakṣare catvāriṃśadakṣarāṇi
Accusativecatvāriṃśadakṣaram catvāriṃśadakṣare catvāriṃśadakṣarāṇi
Instrumentalcatvāriṃśadakṣareṇa catvāriṃśadakṣarābhyām catvāriṃśadakṣaraiḥ
Dativecatvāriṃśadakṣarāya catvāriṃśadakṣarābhyām catvāriṃśadakṣarebhyaḥ
Ablativecatvāriṃśadakṣarāt catvāriṃśadakṣarābhyām catvāriṃśadakṣarebhyaḥ
Genitivecatvāriṃśadakṣarasya catvāriṃśadakṣarayoḥ catvāriṃśadakṣarāṇām
Locativecatvāriṃśadakṣare catvāriṃśadakṣarayoḥ catvāriṃśadakṣareṣu

Compound catvāriṃśadakṣara -

Adverb -catvāriṃśadakṣaram -catvāriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria