Declension table of ?catuścatvāriṃśinī

Deva

FeminineSingularDualPlural
Nominativecatuścatvāriṃśinī catuścatvāriṃśinyau catuścatvāriṃśinyaḥ
Vocativecatuścatvāriṃśini catuścatvāriṃśinyau catuścatvāriṃśinyaḥ
Accusativecatuścatvāriṃśinīm catuścatvāriṃśinyau catuścatvāriṃśinīḥ
Instrumentalcatuścatvāriṃśinyā catuścatvāriṃśinībhyām catuścatvāriṃśinībhiḥ
Dativecatuścatvāriṃśinyai catuścatvāriṃśinībhyām catuścatvāriṃśinībhyaḥ
Ablativecatuścatvāriṃśinyāḥ catuścatvāriṃśinībhyām catuścatvāriṃśinībhyaḥ
Genitivecatuścatvāriṃśinyāḥ catuścatvāriṃśinyoḥ catuścatvāriṃśinīnām
Locativecatuścatvāriṃśinyām catuścatvāriṃśinyoḥ catuścatvāriṃśinīṣu

Compound catuścatvāriṃśini - catuścatvāriṃśinī -

Adverb -catuścatvāriṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria