Declension table of ?catuścatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativecatuścatvāriṃśī catuścatvāriṃśyau catuścatvāriṃśyaḥ
Vocativecatuścatvāriṃśi catuścatvāriṃśyau catuścatvāriṃśyaḥ
Accusativecatuścatvāriṃśīm catuścatvāriṃśyau catuścatvāriṃśīḥ
Instrumentalcatuścatvāriṃśyā catuścatvāriṃśībhyām catuścatvāriṃśībhiḥ
Dativecatuścatvāriṃśyai catuścatvāriṃśībhyām catuścatvāriṃśībhyaḥ
Ablativecatuścatvāriṃśyāḥ catuścatvāriṃśībhyām catuścatvāriṃśībhyaḥ
Genitivecatuścatvāriṃśyāḥ catuścatvāriṃśyoḥ catuścatvāriṃśīnām
Locativecatuścatvāriṃśyām catuścatvāriṃśyoḥ catuścatvāriṃśīṣu

Compound catuścatvāriṃśi - catuścatvāriṃśī -

Adverb -catuścatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria