Declension table of catuścatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativecatuścatvāriṃśaḥ catuścatvāriṃśau catuścatvāriṃśāḥ
Vocativecatuścatvāriṃśa catuścatvāriṃśau catuścatvāriṃśāḥ
Accusativecatuścatvāriṃśam catuścatvāriṃśau catuścatvāriṃśān
Instrumentalcatuścatvāriṃśena catuścatvāriṃśābhyām catuścatvāriṃśaiḥ catuścatvāriṃśebhiḥ
Dativecatuścatvāriṃśāya catuścatvāriṃśābhyām catuścatvāriṃśebhyaḥ
Ablativecatuścatvāriṃśāt catuścatvāriṃśābhyām catuścatvāriṃśebhyaḥ
Genitivecatuścatvāriṃśasya catuścatvāriṃśayoḥ catuścatvāriṃśānām
Locativecatuścatvāriṃśe catuścatvāriṃśayoḥ catuścatvāriṃśeṣu

Compound catuścatvāriṃśa -

Adverb -catuścatvāriṃśam -catuścatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria