Declension table of ?catuścaraṇa

Deva

NeuterSingularDualPlural
Nominativecatuścaraṇam catuścaraṇe catuścaraṇāni
Vocativecatuścaraṇa catuścaraṇe catuścaraṇāni
Accusativecatuścaraṇam catuścaraṇe catuścaraṇāni
Instrumentalcatuścaraṇena catuścaraṇābhyām catuścaraṇaiḥ
Dativecatuścaraṇāya catuścaraṇābhyām catuścaraṇebhyaḥ
Ablativecatuścaraṇāt catuścaraṇābhyām catuścaraṇebhyaḥ
Genitivecatuścaraṇasya catuścaraṇayoḥ catuścaraṇānām
Locativecatuścaraṇe catuścaraṇayoḥ catuścaraṇeṣu

Compound catuścaraṇa -

Adverb -catuścaraṇam -catuścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria