Declension table of ?catuścalita

Deva

NeuterSingularDualPlural
Nominativecatuścalitam catuścalite catuścalitāni
Vocativecatuścalita catuścalite catuścalitāni
Accusativecatuścalitam catuścalite catuścalitāni
Instrumentalcatuścalitena catuścalitābhyām catuścalitaiḥ
Dativecatuścalitāya catuścalitābhyām catuścalitebhyaḥ
Ablativecatuścalitāt catuścalitābhyām catuścalitebhyaḥ
Genitivecatuścalitasya catuścalitayoḥ catuścalitānām
Locativecatuścalite catuścalitayoḥ catuścaliteṣu

Compound catuścalita -

Adverb -catuścalitam -catuścalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria