Declension table of ?catuścakra

Deva

NeuterSingularDualPlural
Nominativecatuścakram catuścakre catuścakrāṇi
Vocativecatuścakra catuścakre catuścakrāṇi
Accusativecatuścakram catuścakre catuścakrāṇi
Instrumentalcatuścakreṇa catuścakrābhyām catuścakraiḥ
Dativecatuścakrāya catuścakrābhyām catuścakrebhyaḥ
Ablativecatuścakrāt catuścakrābhyām catuścakrebhyaḥ
Genitivecatuścakrasya catuścakrayoḥ catuścakrāṇām
Locativecatuścakre catuścakrayoḥ catuścakreṣu

Compound catuścakra -

Adverb -catuścakram -catuścakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria