Declension table of ?catuścakra

Deva

MasculineSingularDualPlural
Nominativecatuścakraḥ catuścakrau catuścakrāḥ
Vocativecatuścakra catuścakrau catuścakrāḥ
Accusativecatuścakram catuścakrau catuścakrān
Instrumentalcatuścakreṇa catuścakrābhyām catuścakraiḥ catuścakrebhiḥ
Dativecatuścakrāya catuścakrābhyām catuścakrebhyaḥ
Ablativecatuścakrāt catuścakrābhyām catuścakrebhyaḥ
Genitivecatuścakrasya catuścakrayoḥ catuścakrāṇām
Locativecatuścakre catuścakrayoḥ catuścakreṣu

Compound catuścakra -

Adverb -catuścakram -catuścakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria