Declension table of ?catustridvyekabhāgā

Deva

FeminineSingularDualPlural
Nominativecatustridvyekabhāgā catustridvyekabhāge catustridvyekabhāgāḥ
Vocativecatustridvyekabhāge catustridvyekabhāge catustridvyekabhāgāḥ
Accusativecatustridvyekabhāgām catustridvyekabhāge catustridvyekabhāgāḥ
Instrumentalcatustridvyekabhāgayā catustridvyekabhāgābhyām catustridvyekabhāgābhiḥ
Dativecatustridvyekabhāgāyai catustridvyekabhāgābhyām catustridvyekabhāgābhyaḥ
Ablativecatustridvyekabhāgāyāḥ catustridvyekabhāgābhyām catustridvyekabhāgābhyaḥ
Genitivecatustridvyekabhāgāyāḥ catustridvyekabhāgayoḥ catustridvyekabhāgānām
Locativecatustridvyekabhāgāyām catustridvyekabhāgayoḥ catustridvyekabhāgāsu

Adverb -catustridvyekabhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria